Devi Mahatmyam ! !!

!Devi Stuti||

Parayana Slokas

||om tat sat||

श्री श्रीचण्डिका ध्यानमु
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============
देवीस्तुति
देवीमहात्म्यम्
देव्यादूतसंवादोनाम पंचमाध्यायः

देवीस्तुतिः

देव्याऊचुः:

नमोदेव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1||

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमोनमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखाइअ सततं नमः॥2||

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमोनमः।
नैरृत्यैभूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥3||

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥4||

अतिसौम्याति रौद्रायै सतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमोनमः॥5||

यादेवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥6||

यादेवी सर्वभूतेषु चेत नेत्यभिदीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥7||

यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥8||

यादेवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥9||

यादेवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥10||

यादेवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥11||

यादेवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥12||

यादेवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥13||

यादेवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥14||

यादेवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥15||

यादेवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥16||

यादेवी सर्वभूतेषु शान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥17||

यादेवी सर्वभूतेषु श्रद्धा रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥18||

यादेवी सर्वभूतेषु कान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥19||

यादेवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥20||

यादेवी सर्वभूतेषु वृत्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥21||

यादेवी सर्वभूतेषु स्मृति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥22||

यादेवी सर्वभूतेषु दया रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥23||

यादेवी सर्वभूतेषु तुष्टि रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥24||

यादेवी सर्वभूतेषु मातृ रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥25||

यादेवी सर्वभूतेषु भ्रान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥26||

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥27||

चितिरूपेण याकृत्स्नमेतद्व्याप्य स्थिता जगत्।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥28||

स्तुतासुरैः पूर्वमभीष्ट संश्रया
त्तथा सुरेन्द्रेण दिनेषु सेविता।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः॥29||

यासाम्प्रतं चोद्धतदैत्यतापितै
रस्माभिरीशा च सुरैर्नमस्यते।
याचस्मृता तत् क्षणमेव हन्ति नः
सर्वपदो भक्तिविनम्रमूर्तिभिः॥30||

इति देवी माहत्म्ये देव्यादूतसंवादोनाम पंचमाध्याये
देव्या ऊचुः॥
॥ ओम् तत् सत्॥
=====================================


|| ओं तत् सत्||